वांछित मन्त्र चुनें

अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा॑नस्त॒न्वं१॒॑ स्वाम् । क॒विर्विप्रे॑ण वावृधे ॥

अंग्रेज़ी लिप्यंतरण

agniḥ pratnena manmanā śumbhānas tanvaṁ svām | kavir vipreṇa vāvṛdhe ||

पद पाठ

अ॒ग्निः । प्र॒त्नेन॑ । मन्म॑ना । शुम्भा॑नः । त॒न्व॑म् । स्वाम् । क॒विः । विप्रे॑ण । व॒वृ॒धे॒ ॥ ८.४४.१२

ऋग्वेद » मण्डल:8» सूक्त:44» मन्त्र:12 | अष्टक:6» अध्याय:3» वर्ग:38» मन्त्र:2 | मण्डल:8» अनुवाक:6» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (सन्त्य) हे संभजनीय हे सेवनीय (शुक्रशोचे) हे पवित्रदीप्ते परमात्मन् ! तू (समिधानः+उ) सम्यक् दीप्यमान होता हुआ मेरे योग्य अभीष्ट (इह) मेरे निकट ला, क्योंकि तू (दैव्यम्+जनम्) इस अपने सम्बन्धी जन को (चिकित्वान्) जानता हुआ है। अर्थात् तू मुझको जानता है, अतः मेरे कल्याण का वाहक बन ॥९॥
भावार्थभाषाः - मनुष्य प्रथम अपने को शुद्ध सत्य और उदार बनावे, तब ईश्वर के निकट याचना करे ॥९॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे सन्त्य ! भजनीय ! सेवनीय ! हे शुक्रशोचे ! पवित्रदीप्ते परमात्मन् ! समिधान उ=दीप्यमान एव त्वम्। इह=ममोचितमभीष्टमावह=आनय। यतस्त्वम् इमं दैव्यं त्वत्सम्बन्धिनं जनं चिकित्वान् जानन् वर्तसे मां त्वं जानासि अतो मह्यमभीष्टं देहीत्यर्थः ॥॥९